Posted in Interesting, Memoirs, Poetics

नमस्ते सदा वत्सले मातृभूमे

नमस्ते सदा वत्सले मातृभूमे

त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।

महामङ्गले पुण्यभूमे त्वदर्थे

पतत्वेष कायो नमस्ते नमस्ते ।।१।।


प्रभो शक्तिमन् हिन्दु राष्ट्राङ्गभूता

इमे सादरं त्वां नमामो वयम्

त्वदीयाय कार्याय बद्धा कटीयं

शुभामाशिषं देहि तत्पूर्तये ।


अजय्यां च विश्वस्य देहीश शक्तिं

सुशीलं जगद्येन नम्रं भवेत्

श्रुतं चैव यत्कण्टकाकीर्ण मार्गं

स्वयं स्वीकृतं नः सुगं कारयेत् ।।२।।


समुत्कर्ष निःश्रेयसस्यैकमुग्रं

परं साधनं नाम वीरं व्रतम्

तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा

हृदन्तः प्रजागर्तु तीव्राऽनिशम् ।


विजेत्री च नः संहता कार्यशक्तिर्

विधायास्य धर्मस्य संरक्षणम् ।

परं वैभवं नेतुमेतत् स्वराष्ट्रं

समर्था भवत्वाशिषाते भृशम् ।।३।।


।। भारत माता की जय ।।

© राष्ट्रीय स्वयंसेवक संघ

Author:

I'm really glad that you stopped by. Welcome to my blog. I believe that, reading and writing heals and fuels the soul 🙂 Keep visiting and happy reading 🙂 If you like the posts feel free to follow, like, share, comment etc. If you have any suggestions or would like to learn or understand any topic, you can always write to me. Twitter handle @_ViniTweet_ Cheers to You! ♥

Leave a comment